Getting My bhairav kavach To Work

Wiki Article



 

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ more info बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

Report this wiki page